A 972-18 Kāmakalākālīmṛtyuñjayaprāṇāyutākṣarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 972/18
Title: Kāmakalākālīmṛtyuñjayaprāṇāyutākṣarī
Dimensions: 27.5 x 11.5 cm x 19 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 954
Acc No.: NAK 4/132
Remarks:


Reel No. A 972-18 Inventory No. 29832

Title Kāmakalākālīmṛtyuñjayaprāṇāyutākṣarī

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 11.5 cm

Folios 20

Lines per Folio 9

Foliation not given

Scribe Manirāma Pālikhe

Date of Copying SAM 954

Place of Deposit NAK

Accession No. 4/132

Manuscript Features

Excerpts

Beginning

❖ śrīguruve (!) namaḥ || ||

oṃ asya śrīmṛtyuñjayaprāṇanāmāyutākṣaramālāmantrasya tripuraghnamahākālanārāyaṇaṛṣayaḥ pratiṣṭhāgāyatryuṣṇiganuṣṭubbṛhatī paṃktitriṣṭupjagatyaś chandāsi (!) pūrvvapaścimadakṣiṇottaroddhādhaḥ (!) ṣaḍāmnāyasthaśaktayo devatāḥ sarvvopari bhagavatī śrīkāmakalākālīparamādhidevatā klīṃ-hrīṃ-hruṃ-kroṃ-sthoṃ-bījāni phreṃ chrīṃ strīṃ śrīṃ aiṃ kīlakāni rakṣa hrīṃ raja kīṃ rakṣa ma hūṃ hasa phreṃ hasa kha phreṃ śaktayaḥ oṃ āṃ kṣauṃ gluṃ hrīṃ tattvāni mṛtyuṃjayaprāṇāyutākṣaramālāmantrajape viniyogaḥ || (exp. 3b:1–6)

End

saptakṣayabalamata śrīṃ kṣrauṃ tadavaradam asmiṃ hauṃ ha sa kha phreṃ aiṃ ha sa kha phroṃ oṃ rakṣa la hrīṃ rakṣa sa ta ra kha phruṃ haṃsaḥ so haṃ ra ha kṣa ma la va ra ya yakṣa ma la va rayuṃ || iti nirvvāṇaḥ || (exp. 23t:2–4)

Colophon

samvat 954 śrāvanasudi 6  roja1 taddine sampūrṇaṃ manirāmapālikhedhaṃ vāvā śubhaṃ (fol. 23t:4)

Microfilm Details

Reel No. A 972/18

Date of Filming 26-12-1984

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 10v–11r

Catalogued by BK

Date 24-09-2007

Bibliography